New Step by Step Map For bhairav kavach

Wiki Article

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ॥

बटुक भैरव भगवान शिव का एक रूप है और राक्षस ‘आपद’ को नष्ट करने के लिए भगवान शिव का एक अवतार है।





पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥

ನಾಸಾಪುಟೌ ತಥೋಷ್ಠೌ ಚ ಭಸ್ಮಾಂಗಃ ಸರ್ವಭೂಷಣಃ



इह लोके महारोगी दारिद्र्येणातिपीडितः ॥ २९॥



बटुकायेति विज्ञेयं महापातकनाशनम् ॥ ७॥

ಭೀಷಣೋ ಭೈರವಃ ಪಾತೂತ್ತರಸ್ಯಾಂ ದಿಶಿ ಸರ್ವದಾ

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः here

न शक्नोमि प्रभावं वै कवचस्यास्यवर्णितुम्।

न किञ्चिद् दुर्लभं तस्य दिवि वा भुवि मोदते ॥ ४॥

Report this wiki page